Get Mystery Box with random crypto!

संस्कृत संवादः (Sanskrit Samvadah)

टेलीग्राम चैनल का लोगो samskrt_samvadah — संस्कृत संवादः (Sanskrit Samvadah)
टेलीग्राम चैनल का लोगो samskrt_samvadah — संस्कृत संवादः (Sanskrit Samvadah)
चैनल का पता: @samskrt_samvadah
श्रेणियाँ: गूढ़ विद्या
भाषा: हिंदी
ग्राहकों: 2.44K
चैनल से विवरण

Please help us unite everyone interested in sanskrit.
Network
https://t.me/samskrt_samvadah/11287
News and magazines @ramdootah
Super group @Ask_sanskrit

Ratings & Reviews

4.33

3 reviews

Reviews can be left only by registered users. All reviews are moderated by admins.

5 stars

1

4 stars

2

3 stars

0

2 stars

0

1 stars

0


नवीनतम संदेश 3

2022-08-30 14:30:56 सम्भोजने सेवकानां कृते निर्देशः यत् कथं भक्षकस्य सङ्केतान् अवगन्तव्यान् यत् कदा भोजनं दातव्यं कदा न दातव्यम् इति।

हाँ हाँ दद्यात् हुं हुं दद्याद् दद्याच्छिरकम्पने।
मौने च द्विगुणं दद्यान्न  दद्याद्व्याघ्रझम्पने॥

#hasya
145 viewsडोकानियोपनामको मोहितः, 11:30
ओपन / कमेंट
2022-08-30 13:30:00


#sanskritlanguageteaching
155 viewsBhavani Raman, 10:30
ओपन / कमेंट
2022-08-30 10:30:49
कः शब्दः "अभि" उपसर्गयुक्तः नास्ति।
Anonymous Quiz
8%
अभ्युदयः
15%
अभ्युत्थानम्
12%
अभीक्षणम्
64%
अध्ययनम्
73 voters167 viewsॐ पीयूषः, 07:30
ओपन / कमेंट
2022-08-30 09:38:36 #samlapshala
174 viewsॐ पीयूषः, 06:38
ओपन / कमेंट
2022-08-30 09:38:01 Live stream finished (1 hour)
06:38
ओपन / कमेंट
2022-08-30 09:30:54 "बुधाग्रे न गुणान् ब्रूयात् साधु वेत्ति यत: स्वयम्।
मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति स: ।।"

"अपने गुण बुद्धिमान मनुष्य को न बताएं, वह उन्हें स्वतः जान लेगा । अपने गुण मूर्ख मनुष्य को भी न बताएं, वह उन्हें समझ नहीं सकेगा ।"

स्वगुणान् बुद्धिमते जनाय न वदतु यतो हि सः स्वयमेव जानीयात् तथा तान् मूर्खजनेभ्यः अपि न वदतु यतो हि ते न अवगमिष्यन्ति एव।

#Subhashitam
178 viewsॐ पीयूषः, 06:30
ओपन / कमेंट
2022-08-30 08:30:33 Live stream started
05:30
ओपन / कमेंट
2022-08-30 07:30:22
चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें

#chitram
180 viewsॐ पीयूषः, 04:30
ओपन / कमेंट
2022-08-30 06:19:32


प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
168 viewsॐ पीयूषः, 03:19
ओपन / कमेंट
2022-08-30 05:30:35 @samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
IST 11:00 AM   
राजनेता
30th अगस्त 2022, मङ्गलवासरः

Voicechat would be recorded and shared on this channel.

यदि शक्येत चेत् संस्कृतेन(कस्यचित् राजनेतुः/राजनेत्र्याः परिचयः कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः।
स्मारणतंत्रिकां स्थापयतु


https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
166 viewsॐ पीयूषः, 02:30
ओपन / कमेंट