Get Mystery Box with random crypto!

संस्कृत संवादः (Sanskrit Samvadah)

टेलीग्राम चैनल का लोगो samskrt_samvadah — संस्कृत संवादः (Sanskrit Samvadah)
टेलीग्राम चैनल का लोगो samskrt_samvadah — संस्कृत संवादः (Sanskrit Samvadah)
चैनल का पता: @samskrt_samvadah
श्रेणियाँ: गूढ़ विद्या
भाषा: हिंदी
ग्राहकों: 2.44K
चैनल से विवरण

Please help us unite everyone interested in sanskrit.
Network
https://t.me/samskrt_samvadah/11287
News and magazines @ramdootah
Super group @Ask_sanskrit

Ratings & Reviews

4.33

3 reviews

Reviews can be left only by registered users. All reviews are moderated by admins.

5 stars

1

4 stars

2

3 stars

0

2 stars

0

1 stars

0


नवीनतम संदेश

2022-09-01 17:36:36 @samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
IST 11:00 AM   
संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
02nd सितम्बर 2022, शुक्रवासरः

Voicechat would be recorded and shared on this channel.

यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः।
स्मारणतंत्रिकां स्थापयतु


https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
36 viewsॐ पीयूषः, 14:36
ओपन / कमेंट
2022-09-01 16:30:51
कीदृशानि चलचित्राणि रोचते ते
Anonymous Poll
48%
देशजाः
4%
विदेशजाः
30%
स्थानीयानि
19%
न केऽपि
27 voters79 viewsडोकानियोपनामको मोहितः, 13:30
ओपन / कमेंट
2022-09-01 14:38:30 Live stream scheduled for Sep 1 at 15:30
11:38
ओपन / कमेंट
2022-09-01 14:38:12 @samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
09:00 PM
सङ्ख्याकथनम्
01 सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
103 viewsॐ पीयूषः, 11:38
ओपन / कमेंट
2022-09-01 14:30:49 ll वन्दे मातरम् ll

यदा तस्य दोषं अस्ति , तदा मानवः क्षम्यताम् इति वदति l तदा सः ऋजुः / सरलः अस्ति l

यदा सः दोषपूर्णम् अस्ति वा न इति सः न जानाति तर्हि सः क्षम्यताम् इति वदति l तदा सः बुद्धिशालिन् / चतुरः अस्ति l

यदि तस्य दोषं नास्ति , तर्हि सः क्षम्यताम् इति वदति l तदा सः पतिः अस्ति l

@sanskrit4gkm

#hasya
101 viewsडोकानियोपनामको मोहितः, 11:30
ओपन / कमेंट
2022-09-01 13:30:57


#sanskritlanguageteaching
117 viewsBhavani Raman, 10:30
ओपन / कमेंट
2022-09-01 12:31:23 ओ३म्

जया - नमो नमः भ्रातः !

जयः - नमो नमः भगिनि !

जयः - भगिनि ! अद्य अहं बहु दूरपर्यन्तं धावनं कृतवान्।

जया - बहु उत्तमं भ्रातः !

जयः - अतएव अहं बहु बुभुक्षितः अस्मि।

जया - तर्हि माता फलानि आनीतवती तानि खादतु।

जयः - नैव भगिनि ! मम तु किमपि तैलीयं खादितुं मनः भवति।

जया - नैव भ्रातः ! अम्बा वदति प्रातःकाले तैलीयं न खादनीयम्।

जयः - भगिनि ! मम कृते कानिचन पक्ववाटानि पचतु।

जया - पक्ववाटानि प्रातःकाले न खादनीयानि।

जयः - भवती अपि मातुः सदृशमेव व्यवहारं करोति।

जया - भ्रातः ! सर्वदा निरामयः एव भवितुम् इच्छति चेत् फलानि खादतु। फलस्य रसम् अपि पिबतु।

जयः - अस्तु भगिनि ! मह्यं फलानि ददातु।


जयतु संस्कृतम्

जयतु भारतम्

#samvadah
128 viewsडोकानियोपनामको मोहितः, 09:31
ओपन / कमेंट
2022-09-01 10:31:04
अजवाईन Carom seed इति संस्कृतेन किम्।
Anonymous Quiz
33%
अजवायनम्
38%
अजमोदः
21%
जीरकः
8%
मेथिका बीजम्
72 voters139 viewsॐ पीयूषः, 07:31
ओपन / कमेंट
2022-09-01 10:31:01
#quiz
139 viewsॐ पीयूषः, 07:31
ओपन / कमेंट
2022-09-01 10:01:43 #samlapshala
140 viewsॐ पीयूषः, 07:01
ओपन / कमेंट