Get Mystery Box with random crypto!

संस्कृताभ्यासः वर्तमानकाल अहं स्थापयामि = मैं रखता हूँ | संस्कृत संवादः (Sanskrit Samvadah)

संस्कृताभ्यासः
वर्तमानकाल

अहं स्थापयामि
= मैं रखता हूँ / रखती हूँ।

अहं धनं कोषे स्थापयामि
= मैं धन को जेब में रखता हूँ / रखती हूँ।

अहं भवतः / भवत्याः स्थालिकायां मोदकं स्थापयामि
= मैं आपकी थाली में लड्डू रखता हूँ / रखती हूँ।

भवान् / भवती किं स्थापयति ?
= आप क्या रख रहे हैं / रख रही हैं ?

सः / सा किं स्थापयति ?
= वह क्या रखता है / रखती है ?

सा तुलसीपादपस्य पार्श्वे दीपं स्थापयति।
= वह तुलसी के पौधे के पास दीप रखती है।

छात्रः विद्यास्यूते पुस्तकं स्थापयति।
= छात्र स्कूल बैग में पुस्तक रखता है।

अनन्तः यात्रार्थं पाथेयं स्थापयति ।
= अनंत यात्रा के लिये रास्ते का भोजन रखता है ।

माता शबरी श्रीरामस्य कृते फलं स्थापयति।
= माता शबरी श्रीराम के लिये फल रखती है।

लक्ष्मणः गुरोः कृते आसनं स्थापयति।
= लक्ष्मण गुरु के लिये आसन है।

कार्तिकः कपोतस्य कृते कणं स्थापयति।
= कार्तिक कबूतर के लिये दाना रखता है।


संस्कृतवाक्याभ्यासः

सर्वेषां संवादं श्रृणोमि।
= सबका संवाद सुनता हूँ।

सम्प्रति सर्वे कोरोनारोगात् बिभ्यति।
= आजकल सभी कोरोना रोग से डर रहे हैं।

कोरोनाविषाणुः सर्वत्र प्रसरति।
= कोरोना वायरस सब जगह फैल रहा है।

अखिलविश्वे जनाः कोरोनया भयाक्रान्ताः सन्ति।
= सारे विश्व में लोग कोरोना से भयाक्रान्त हैं।

जनाः परस्परं न मिलन्ति।
= लोग आपस में नहीं मिल रहे हैं।

अधुना जनाः हस्तधुननं न कुर्वन्ति।
= अब लोग हाथ नहीं मिलाते हैं।

समग्रे विश्वे जनाः "नमस्ते" कुर्वन्ति।
= सारे विश्व में लोग नमस्ते करः रहे हैं।

जनाः मुखे वस्त्रावरणं स्थापयन्ति।
= लोग मुख पर मास्क लगा रहे हैं।

समग्रे विश्वे जनाः यात्रां निरस्तां कुर्वन्ति।
= सारे विश्व में लोग यात्रा को रद्द कर रहे हैं।

विश्विद्यालयेषु पञ्चदश दिनानाम् अवकाशः उद्घोषितः।
= विश्वविद्यालयों में पन्द्रह दिन का
अवकाश घोषित कर दिया गया है।

ये शाकाहारं कुर्वन्ति ते कोरोनातः मा बिभ्यतु।
= जो शाकाहार करते हैं वे कोरोना से न डरें।

ये प्रतिदिनं यज्ञं कुर्वन्ति ते कोरोनातः मा बिभ्यतु।
= जो प्रतिदिन यज्ञ करते हैं वे कोरोना से न डरें।

सात्विकं जीवनं जीवन्तु।
= सात्विक जीवन जियें।


#vakyabhyas