Get Mystery Box with random crypto!

ओ३म् संस्कृताभ्यासः भूतकाल अहं श्रुतवान् / श्रुतवती = म | संस्कृत संवादः (Sanskrit Samvadah)

ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं श्रुतवान् / श्रुतवती
= मैंने सुन लिया / मैंने सुना

अहं तदनीमेव श्रुतवान् / श्रुतवती
= मैंने तब ही सुन लिया था।

अहं भवतः / भवत्याः ध्वनिसन्देशं श्रुतवान् / श्रुतवती।
= मैंने आपका ध्वनिसंदेश सुना।

पूजा पितुः वार्तां ध्यानपूर्वकं श्रुतवती
= पूजा ने पिता की बात ध्यान से सुनी।

आशीषः प्रातःकाले श्रीसूक्तं श्रुतवान् ।
= आशीष ने सुबह श्रीसूक्त सुना।

वने सः सिंहस्य गर्जनां श्रुतवान्।
= वन में उसने शेर की गर्जना सुनी।

सा वने कोकिलायाः मधुरं रवं श्रुतवती।
= उसने वन में कोयल की मधुर ध्वनि सुनी।

अद्य मम भार्या मम आदेशं श्रुतवती।
= आज मेरी पत्नी ने मेरा आदेश सुना।

सा वीणावादनं श्रुतवती अनन्तरं विद्यालयं गतवती।
= उसने वीणा वादन सुना बाद में वह विद्यालय गई।


ओ३म्
संस्कृताभ्यासः
वर्तमानकाल

अहं नयामि
= लाता हूँ / लाती हूँ।

अहं यज्ञार्थं समिधाः नयामि ।
= मैं यज्ञ के लिये समिधा ले जा रहा हूँ / रही हूँ।

अहं किं नयामि ?
= मैं क्या ले जा रहा / रही हूँ ?

अहं प्रक्षालनार्थं वस्त्राणि नयामि।
= मैं धोने के लिये वस्त्र ले जा रहा हूँ / रही हूँ।

इदानीम् अहं पुस्तकानि नयामि।
= अभी मैं पुस्तकें ले जा रहा हूँ / रही हूँ।

सः/ सा किं नयति ?
= वह क्या ले जा रहा / रही है ?

सः / सा बालकस्य कृते क्रीडनकानि नयति।
= वह बच्चे के लिये खिलौने ले जा रहा / रही है।

भवान् किमर्थं धनं न नयति ?
= आप धन क्यों नहीं ले जा रहे हैं ?

भवती किमर्थं उपहारं न नयति ?
= आप उपहार क्यों नहीं ले जा रही हैं ?

कृषकः उत्तमं बीजं नयति।
= किसान अच्छे बीज ले जा रहा है।

सैनिकः सीमाक्षेत्रे शस्त्राणि नयति।
= सैनिक सीमा पर शस्त्र ले जा रहा है।

छात्रः विद्यालये पुस्तकानि नयति।
= छात्र विद्यालय में पुस्तकें ले जा रहा है।


ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं नेष्यामि।
= मैं ले जाऊँगा / मैं जाऊँगी

अहं न नेष्यामि।
= मैं नहीं ले जाऊँगा / मैं नहीं ले जाऊँगी।

अहम् अन्नं नेष्यामि
= मैं अन्न ले जाऊँगा/ जाऊँगी।

अहं द्वाभ्यां हस्ताभ्यां नेष्यामि।
= मैं दोनों हाथों से ले जाऊँगा / जाऊँगी।

अहं कारयानं नेष्यामि
= मैं कार ले जाऊँगा / जाऊँगी।

सः सर्वान् जनान् उद्यने नेष्यति।
= वह सब लोगों को बगीचे ले जाएगा।

सा शीघ्रमेव नेष्यति।
= वह जल्दी से ले जाएगी।

सः भगिन्याः गृहं गच्छति, सः मोदकानि नेष्यति।
= वह बहन के घर जा रहा है , वह लड्डू ले जाएगा।

यज्ञार्थं सः समिधाः नेष्यति।
= यज्ञ के लिये वह समिधाएँ ले जाएगा।

अद्य तस्य भार्यायाः जन्मदिनम् अस्ति , सः शाटिकां नेष्यति।
= आज उसकी पत्नी का जन्मदिन है , वह साड़ी ले जाएगा।

गुरोः कृते सः गुरुदक्षिणां नेष्यति।
= गुरु के लिये वह गुरुदक्षिणा ले जाएगा।

#vakyabhyas