Get Mystery Box with random crypto!

अहिं नृपञ्च शार्दूलं कीटञ्च बालकं तथा । परश्वानञ्च मूर्खञ्च सप | संस्कृत संवादः (Sanskrit Samvadah)

अहिं नृपञ्च शार्दूलं कीटञ्च बालकं तथा । परश्वानञ्च मूर्खञ्च सप्त सुप्तान्न बोधयेत्।।

ahim nRipancha shaardoolaM keeTancha baalakaM tathaa parashvaanancha moorkhancha sapta suptaanna bodhayet

अहि (सर्प), नृप (राजा), शार्दूल (बाघ), कीट (कीडे), बालक, दूसरे का कुत्ता तथा मूर्ख - इन सातों को निद्रा से नहीं जगाना चाहिए।

Snake, King, Tiger, Insect, Kid, other's dog and a fool - these seven shouldn't be woken up when asleep.

सर्पं, राजानं, व्याघ्रं, कीटं, शिशुं, अन्यजनश्वानं, मूर्खं च एतान् सप्तसुप्तान् न कदापि जागर्यते।

चाणक्यनीतिः

#Subhashitam