Get Mystery Box with random crypto!

Samskrita Bharati

टेलीग्राम चैनल का लोगो samskritbharati — Samskrita Bharati S
टेलीग्राम चैनल का लोगो samskritbharati — Samskrita Bharati
चैनल का पता: @samskritbharati
श्रेणियाँ: बोली
भाषा: हिंदी
ग्राहकों: 2.31K
चैनल से विवरण

'संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्' एतदर्थं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।
https://samskritabharati.in

Ratings & Reviews

4.00

2 reviews

Reviews can be left only by registered users. All reviews are moderated by admins.

5 stars

0

4 stars

2

3 stars

0

2 stars

0

1 stars

0


नवीनतम संदेश

2023-03-13 05:01:11
भारतीयज्ञानपरम्परायाः प्रणेतारः।
81 views02:01
ओपन / कमेंट
2023-03-12 05:19:01
रा.स्व.संघस्य प्रतिनिधिसभायाम् अस्माकं पुस्तकविक्रयणकेन्द्रम्।

वामतः
श्री. पुष्पेन्द्र कुमारः
(हरियाणाप्रान्तसाहित्यप्रमुख:)

श्री. नन्दकुमार:
(अ.भा. सम्पर्कप्रमुखः)

श्री.शिरीषकुमारः
(अ.भा. प्रचारप्रमुख:)
248 views02:19
ओपन / कमेंट
2023-03-12 04:59:55 संस्कृतेन लघुचलचित्रं (Short Film) पश्यन्तु, आनन्दम् अनुभवन्तु।

YouTube link:

232 views01:59
ओपन / कमेंट
2023-03-11 05:00:33
353 views02:00
ओपन / कमेंट
2023-03-10 05:02:10
अल्पाक्षरैः बहु किमपि बोधयन्ति न्यायाः।
427 views02:02
ओपन / कमेंट
2023-03-09 05:02:02
चतुष्षष्टिकलाभिः शोभमानास्माकं भारतीयसंस्कृतिः गर्वानुभाविनी।
522 views02:02
ओपन / कमेंट
2023-03-08 10:31:14 सर्वेभ्यः संस्कृतभारत्याः पक्षतः विश्वमहिलादिनस्य शुभाशयाः।

विश्वमहिलादिनं निमित्तीकृत्य
*मातृशक्तिवैभवम्* इति विषये *विदुषी डा. आरती वि. बि. वर्या* महोज्ज्वलं व्याख्यानं कृतवती वयं सर्वेपि शृणुमः श्रावयेम प्रसारयेम।



496 views07:31
ओपन / कमेंट
2023-03-08 08:19:22
471 views05:19
ओपन / कमेंट
2023-03-08 04:06:07
संस्कृतं सर्वत्र, संस्कृतं सर्वेषाम्।
758 viewsedited  01:06
ओपन / कमेंट
2023-03-07 14:11:05
*विद्वत्परिषत्*
संस्कृतभारती कर्णाटकदक्षिणम्।

*युवविद्वद्व्याख्यानमाला*

विषयः - *मातृशक्तिवैभवम्*

*स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*,
*न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता स्त्री पदे पदे स्थाने संस्तुता। प्रकृतिमाता नदीमाता भूमाता गोमाता इत्येवं श्रेष्ठेषु तत्त्वेषु, पदार्थेषु च मातृत्वेन दर्शनम् आसेतुहैमाचलं विश्रुतम्। पार्वती लक्ष्मीः सरस्वती इत्येतानि तत्त्वानि विना को वा जीवने पारं प्राप्नुयात्। सती सीता दुर्गा शारदा लक्ष्मीबायी चेन्नमा इत्येवम् एकैकापि स्त्री स्वीयेन महोज्ज्वलेन व्यक्तित्वेन अजरामरं विराजते। तत्तादृशं *महीमहितं मातृशक्तेः विश्वरूपं साक्षात्कर्त्तुं* व्याख्यानमिदं समायोज्यते।

व्याख्यात्री - *विदुषी डा. आरती वि. बि.*
विभुसंस्थाया: संस्थापिका बेङ्गलूरु.

07- 03 - 2023, मङ्गलवासरः

6:00 - 7:30 PM

साक्षात्प्रसारणम्

https://youtube.com/c/sbdakshinakar

(Click the *SUBSCRIBE* & notification icon to receive updates)
497 views11:11
ओपन / कमेंट